Powered by RND
PodcastsReligião e espiritualidadesHinduism History Practices Mantras

Hinduism History Practices Mantras

Venkata Ramanan
Hinduism History Practices Mantras
Último episódio

Episódios Disponíveis

5 de 257
  • Dhoomralochana Vadha Chapter 6 Durga Daptashati
    dhyānaṃ nagādhīśvara viṣtrāṃ phaṇi phaṇōttṃsōru ratnāvaḻī bhāsvad dēha latāṃ nibh'u nētrayōdbhāsitām । mālā kumbha kapāla nīraja karāṃ chandrā ardha chūḍhāmbarāṃ sarvēśvara bhairavāṅga nilayāṃ padmāvatīchintayē ॥ ṛṣiruvācha ॥1॥ ityākarṇya vachō dēvyāḥ sa dūtō'marṣapūritaḥ । samāchaṣṭa samāgamya daityarājāya vistarāt ॥ 2 ॥ tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ । sa krōdhaḥ prāha daityānāmadhipaṃ dhūmralōchanam ॥3॥ hē dhūmralōchanāśu tvaṃ svasainya parivāritaḥ। tāmānaya ballādduṣṭāṃ kēśākarṣaṇa vihvalām ॥4॥ tatparitrāṇadaḥ kaśchidyadi vōttiṣṭhatē'paraḥ। sa hantavyō'marōvāpi yakṣō gandharva ēva vā ॥5॥ ṛṣiruvācha ॥6॥ tēnājñaptastataḥ śīghraṃ sa daityō dhūmralōchanaḥ। vṛtaḥ ṣaṣṭyā sahasrāṇāṃ asurāṇāndrutaṃyamau ॥6॥ na dṛṣṭvā tāṃ tatō dēvīṃ tuhināchala saṃsthitāṃ। jagādōchchaiḥ prayāhīti mūlaṃ śumbaniśumbhayōḥ ॥8॥ na chētprītyādya bhavatī madbhartāramupaiṣyati tatō balānnayāmyēṣa kēśākarṣaṇavihvalām ॥9॥ dēvyuvācha ॥10॥ daityēśvarēṇa prahitō balavānbalasaṃvṛtaḥ। balānnayasi māmēvaṃ tataḥ kiṃ tē karōmyaham ॥11॥ -- Devi Mahatmyam Durga Saptasati Chapter 6 Read full text in Vignanam App: https://vignanam.page.link/T3xsJ2BwFurMu5qRA
    --------  
    3:56
  • Sri Vidya Explained,Texts Sources
    What is Sri Vidya? How is it diff6from other Spiritual practices? What are the benefits? What are the texts to follow?
    --------  
    9:19
  • Nithya Devathas Position In Sree Chakra Description
    Bhagavahi Bhagaguhye Bhagayoni Bhaganipatini Sarvabhagavashankari Bhagaroope Nityaklinne Bhagaswaroope Sarvani Bhagani Mehyayanaya Varade Rete Surete Bhagaklinne Klinnadrave Kledaya Dravaya Amoghe Bhagavichche Kshubha Kshobhaya Sarva Sattvan Bhageshwari Aim Blum Jem Blum Bhem Blum Moem Blum Hem Blum Hem Klinne Sarvani Bhagani Me Vashamanaya Streem Hara Blem Hreem Am Bhagamalini Nitya Shreepadukam Pujayami more details https://ramanisblog.in/2023/10/09/nithya-devathas-position-in-sri-chakra-mantras-description/ Tarpayami Namah.
    --------  
    5:38
  • Namasthasyai Slokas Durga Sapthasathi Sapthasathi 5
    Fifth Chapter of Sree Durga Sapthasathi is chanted here.It is called Devi Dhootha Samvadha.This contains the famous Sloka ' Yaa Devi Sarva Bhooteshu ' अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः । श्री महासरस्वती देवता । अनुष्टुप्छन्धः ।भीमा शक्तिः । भ्रामरी बीजम् । सूर्यस्तत्वम् । सामवेदः । स्वरूपम् । श्री महासरस्वतिप्रीत्यर्थे । उत्तरचरित्रपाठे विनियोगः ॥ ध्यानं घण्टाशूलहलानि शङ्ख मुसले चक्रं धनुः सायकं हस्ताब्जैर्धदतीं घनान्तविलसच्छीतांशुतुल्यप्रभां गौरी देह समुद्भवां त्रिजगतां आधारभूतां महा पूर्वामत्र सरस्वती मनुभजे शुम्भादिदैत्यार्दिनीं॥ ॥ऋषिरुवाच॥ ॥ 1 ॥ पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः त्रैलोक्यं यज्ञ्य भागाश्च हृता मदबलाश्रयात् ॥2॥ तावेव सूर्यतां तद्वदधिकारं तथैन्दवं कौबेरमथ याम्यं चक्रान्ते वरुणस्य च तावेव पवनर्द्धिऽं च चक्रतुर्वह्नि कर्मच ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥3॥ हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता। महासुराभ्यां तां देवीं संस्मरन्त्यपराजितां ॥4॥ तयास्माकं वरो दत्तो यधापत्सु स्मृताखिलाः। भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥5॥ इतिकृत्वा मतिं देवा हिमवन्तं नगेश्वरं। जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥6॥ देवा ऊचुः नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥6॥ रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥8॥ कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः। नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥9॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥10॥ अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥11॥ यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥12 यादेवी सर्वभूतेषू चेतनेत्यभिधीयते। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥13॥ यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥14॥ -- देवी माहात्म्यं दुर्गा सप्तशति पञ्चमोऽध्यायः Read full text in Vignanam App: https://vignanam.page.link/QnjvcZp36GSPGccd9
    --------  
    12:23
  • Panchadakshari Explained Soundaryalahari 32
    SivaH SaktiH kaamaH kShitir atha raviH Seeta kiraNa smarO haMsaH Sakran tadasu ca paraa maara harayaH amee hRullEkhaabhis tisRubhir avasaanEShu ghaTitaa bhajantE varNaan tE tava Janani naamaa vayavahataam This is 32nd Mantra from Soundarya Lahari 1.Shiva, 2 Shakti, 3, Kama or Manmatha, 4, Kshiti, the Earth, 5. Ravi, the Sun, 6. Sheetakirana, the Moon, 7. Smara, again Manmatha, 8.Hamsah, Swan, 9. Shakra is Indra, 10. Para is Brahma, 11, Maara, again Manmatha, 12, Harayah, Hari, Vishnu. Though the 12 th name indicates literally HARA, Sri Lakshmidhara in his Bhashya refer this to Hari, the Vishnu. It is also likely that original text of this mantra would have been as HariH instead of HarayaH. These 12 represents 12 Seed syllables, divided into three groups and when Hreem seed Syllable is added to these three groups, O Janani, forms your Mantra, Panchadashi.
    --------  
    33:01

Mais podcasts de Religião e espiritualidades

Sobre Hinduism History Practices Mantras

Sanatan Dharma, aka Hinduism, was present throughout the world in ancient days. One can find evidence of this in almost all the countries. In the forthcoming Podcasts, I shall be sharing researched information on this point. For more detailed information on this subject,you may visit www.ramanisblog.in
Site de podcast

Ouça Hinduism History Practices Mantras, Café Com Deus Pai | Podcast oficial e muitos outros podcasts de todo o mundo com o aplicativo o radio.net

Obtenha o aplicativo gratuito radio.net

  • Guardar rádios e podcasts favoritos
  • Transmissão via Wi-Fi ou Bluetooth
  • Carplay & Android Audo compatìvel
  • E ainda mais funções
Aplicações
Social
v7.17.1 | © 2007-2025 radio.de GmbH
Generated: 5/12/2025 - 1:43:53 AM